In this article we will learn more about sanskrit and practice some more examples of sanskrit quotes that help us speak sanskrit more effectively.
Let's start,
संस्कृतम्:
🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣️🗣️
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।१९।।
🌻 भावार्थ 🌻
और उस भयानक शब्दने आकाश और पृथ्वीको भी गुँजाते हुए धार्तराष्ट्रोंके यानी आपके पक्षवालोंके हृदय विदीर्ण कर दिये।
🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुधम्य पाण्डवः।।२०।।
हृषीकेशं तदा वाक्यमिदमाह महीपते।
सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत ।।२१।।
🌻 भावार्थ 🌻
हे राजन् ! इसके बाद कपिध्वज अर्जुनने मोर्चा बाँधकर डटे हुए धृतराष्ट्र-सम्बन्धियोंको देखकर, उस शस्त्र चलनेकी तैयारीके समय धनुष उठाकर हृषीकेश श्रीकृष्ण महाराजसे यह वचन कहा-
हे अच्युत ! मेरे रथको दोनों सेनाओंके बिचमें खड़ा कीजिये।
🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
यावदेतान्निरीक्षेहं योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यमस्मिन्रणसमुधमे।।२२।।
🌻 भावार्थ 🌻
और - जबतक मैं युद्ध-क्षेत्र में डटे हुए युद्धके अभिलाषी इन विपक्षी योद्धाओँको भली प्रकार देख लूँ कि इस युद्धरूप व्यापार में मुझे किन-किनके साथ युद्ध करना योग्य है (तब तक उसे खड़ा रखिये)।
🌻 लेखबन्ध उच्चारणं प्रयास कुरुत - ? ?🗣
होली (Holi )
होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु । होलिकानामिका हिरण्याक्ष-हिरण्यकशिपो: सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।
🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
योत्स्यमानानवेक्षेहं य एतेत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।२३।।
🌻 भावार्थ 🌻
और- दुर्बुद्धि दुर्योधन का युद्धमें हित चाहनेवाले जो-जो ये राजालोग इस सेना मेँ आये हैं (इन) युद्ध करनेवालों को मैं देखूंगा।
🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
एवमुक्तो हृषीकेशो गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ।।२४।।
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।
उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति।।२५।।
🌻 भावार्थ 🌻
सञ्जय बोले- हे धृतराष्ट्र! अर्जुन द्वारा इस प्रकार कहे हुए महाराज श्रीकृष्णचन्द्र ने दोनों सेनाओं के बीच में भीष्म और द्रोणाचार्य के सामने तथा सम्पूर्ण राजाओं के सामने उत्तम रथ को खड़ा करके इस प्रकार कहा
हे पार्थ! युद्ध के लिये जुटे हुए इन कौरवों को देख।
संस्कृतम्:
🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्।
अाचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।।२६।।
🌻भावार्थ🌻
इसके बाद पृथापुत्र अर्जुन ने उन दोनों ही सेनाओं में स्थित ताऊ-चाचों को, दादों-परदादों को, गुरुओं को, मामाओं को, भाईयों को, पुत्रोंको,पौत्रों को, तथा मित्रों को, ससुरों को और सुहृदों को भी देखा।
🌻 अधः लिखित श्लोकं उच्चारणं प्रयास कुरुत - 🗣 🗣
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।२७।।
कृपया परयाविष्टो विषीदन्निदमब्रवित्।
🌻 भावार्थ 🌻
इस प्रकार - उन उपस्थित सम्पूर्ण बन्धुओंको देखकर वे कुन्तीपुत्र अर्जुन अत्यन्त करुणासे युक्त होकर शोक करते हुए यह (वचन) बोले।
I hope you enjoyed practicing sanskrit, to get new articles keep visiting my blogs regularly
😊😊😊have a good day😊😊😊

0 Comments